शिवस्तुति


Śivastuti (2024)


धर ध्यान महेश्वर शम्भु का है व्याप्त अनन्त जटा जिनकी।
गल पुष्प मनोहर वाटिका संलिप्त भुजंग लता वनकी।।
शशि शेखर शोभत चन्द्रिका जिमि हिम गिरि स्वर्ण छटा दिनकी।
कर कण्ठ हलाहल त्रास हरे है अद्भुत नील छटा तनकी।।
धरि पद्म पिनाक त्रिशूल जो कैलास विराजत संग उमा।
अज आदि अचिंत्य अखण्ड शिव गोतीत अभेद्य कथा महिमा।।
वरदाभय हस्त कपूर तनु ध्यानस्थ प्रसन्न प्रमा प्रतिमा।
कर मोह विमोह विमुक्त नित जागृत भाव क्षमा करुणा।।

dhara dhyāna maheśvara śambhu kā hai vyāpta ananta jaṭā jinkī |
gala puṣpa manohara vāṭikā sanlipta bhujaṅga latā vanakī ||
śaśi śekhara śobhata candrikā jimi hima giri svarṇa chaṭā dinakī |
kara kaṇṭha halāhala trāsa hare hai adbhuta nīla chaṭā tanakī ||
dhari padma pināka triśūla jo kailāsa virājata saṅga umā |
aja ādi acintya akhaṇḍa śiva gotīta abhedya kathā mahimā ||
varadābhaya hasta kapūra tanu dhyānastha prasanna pramā pratimā |
kara moha vimoha vimukta nita jāgr̥ta bhāva kṣamā karuṇā ||

Tools
Translate to